महाकारुणिका हृदय धारणी
mahā-kāruṇikā hṛdaya dhāraṇī
1
nama āryā-valokite-śvarāya | बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । bodhi-sattvāya mahā-sattvāya mahā-kāruṇikāya | oṃ sarva-raviye sudhana-dāsya | नमस्कृत्वा इमं आर्यावलोकितेश्वर रंधव । namas-kṛtvā imaṃ āryā-valokite-śvara raṃ-dhava | नमो नरकिन्दि ह्रीः महावत्स्वामे । namo narakindi hrīḥ mahā-vat-svāme | नमो वशात नमो वाग मविततो ॥१॥ namo vaśāta namo vāga mavitato ||1|| 2
तद्यथा ॐ अवलोकि लोकाते क्रान्ते । tadyathā : oṃ avaloki lokāte krānte | e-hrīḥ mahā bodhisattva | सर्व सर्व माला माला महिमहृदयं । sarva sarva mālā mālā mahima-hṛdayaṃ | धुरु धुरु विजयते महा विजयते । dhuru dhuru vijayate mahā vijayate | dhara dhara dhiriṇi-śvara | cala cala mama vimala muktere | sīna sīna arṣaṃ pracali | हुरु हुरु माला हुरु हुरु ह्रीः । huru huru mālā huru huru hrīḥ | sara-sara siri-siri suru-suru | बोधिय बोधिय बोधय बोधय ॥२॥ bodhiya bodhiya bodhaya bodhaya ||2|| 3
darśiṇina bhayamāna svāhā | siddha-yoge-śvarāya svāhā | śira-siṃha-mukhāya svāhā | sarva mahā-siddhāya svāhā | narakindhī vāgarāya svāhā | mavari-saṅkhāraya svāhā ||3|| 4
नम आर्यावलोकितेश्वरय स्वाहा । nama āryā-valokite-śvaraya svāhā | ॐ सिद्ध्यन्तु मन्त्रपदाय स्वाहा ॥४॥ oṃ siddhyantu mantra-padāya svāhā ||4||